Ticker

Welcome to Jayatu Samskrutam

Header Ads Widget

विस्मृतभेदाः सन्तो निर्मलभावापन्नाः Vismrutha Bheda Santho संस्कृत गीतम् अष्टमः पाठः

 विस्मृतभेदाः सन्तो  निर्मलभावापन्नाः



विस्मृतभेदाः सन्तो निर्मलभावापन्नाः एकीभावं हृदयारूढं सततं कुर्वन्तु भो भोः, सततं कुर्वन्तुऽ ॥ विस्मृत ॥ पूर्वज-मुनिजन-कविजन-वाञ्छा सर्वेषामैक्यं सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् । भाषा-धन-मत-जाति-विभेदः हृदये मा भवतु दुःखित-दीन-जनानुन्नेतुं हस्ताः प्रसरन्तु भो भोः, हस्ताः प्रसरन्तुऽ ॥ विस्मृत ॥ १॥ गङ्गा-तुङ्गा-कावेरी-जलमस्माकं मत्वा कृतसङ्कल्पाः कार्यं कर्तुं आलस्यं हित्वा । सुवर्णपुष्पां पृथिवीमेतां क्रष्टुं आयान्तु प्रवहतु कामं स्वेदस्रोतः धैर्यं मा जहतु भो भोः, धैर्यं मा जहतुऽ ॥ विस्मृत ॥ २॥ घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु स्नेहस्रोतः प्रवहतु भ्रातुर्भावो हृदि लसतु । अनिलः सलिलं अनलः सर्वं सर्वेषामेकं प्रवहति रक्तमभक्तं मातुः भेदो मा भवतु भो भोः, भेदो मा भवतुऽ ॥ विस्मृत ॥ ३॥

गायकः श्री विध्या भूषणः
गीतकारः - जि. महाबलेश्वरभट्टः
* Vocalist Sri Vidya Bhushan
* LYRICISTS G. Maha Baleswar Bhatt



जयतु संस्कृतम्! जयतु भारतम् !!



Post a Comment

0 Comments