१. सरलभाषा संस्कृतं सरसभाषा संस्कृतम् ।
सरस-सरल-मनोज्ञ-मङ्गल-देवभाषा संस्कृतम् ॥
२. मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् ।
मृदुल-मधुर-मनोह-रामृत-तुल्यभा
३. देवभाषा संस्कृतं वेदभाषा संस्कृतम् ।
भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम् ॥
४. अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम् ।
सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम् ॥
५. भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम् ।
भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम् ॥
६. शस्त्रभाषा संस्कृतं, शास्त्रभाषा संस्कृतम् ।
शस्त्र-शास्त्र-भृदार्ष-भारत-,रा
७. धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम् ।
धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम् ॥
LYRICS / TRANSLATION (IAST)
LYRICS / TRANSLATION (English)
Word to Word Meaning
viśvabhāṣā saṃskṛtam
0 Comments
Please do not enter any spam link in the comment box.