मम माता (mama mata)
१. कल्ये बुध्यति मम जननी
पश्चान्मामपि बोधयति।
कल्ये बुध्यति मम जननी
पश्चान्मामपि बोधयति।
उष्णजलेनाप्लावयति नव-
वसनं सा परिधारयति॥
२. फाले तिलकं धारयति पुन-
रक्ष्णोरञ्जनमालिखति।
फाले तिलकं धारयति पुन-
रक्ष्णोरञ्जनमालिखति।
सुन्दरकुण्डलयुगलेनाम्बा
कर्णद्वयमपि भूषयति॥
कल्ये बुध्यति मम जननी
३. पात्रे भोजनमानयति माम्
अङ्के दृढमुपवेशयति।
पात्रे भोजनमानयति माम्
अङ्के दृढमुपवेशयति।
तत्करनिर्मितमन्नग्रासं
मामकवदने स्थापयति॥
कल्ये बुध्यति मम जननी
४. काककथां मां श्रावयति सा
शौनककथया भाययति।
श्रुत्वा रोदितुमुद्युक्ते मयि
गण्डे चुम्बनमर्पयति॥
LYRICS / TRANSLATIONIAST
1. kalye budhyati mama jananī
paścānmāmapi bodhayati।
kalye budhyati mama jananī
paścānmāmapi bodhayati।
uṣṇajalenāplāvayati nava-
vasanaṃ sā paridhārayati॥
2. phāle tilakaṃ dhārayati puna-
rakṣṇorañjanamālikhati।
phāle tilakaṃ dhārayati puna-
rakṣṇorañjanamālikhati।
sundarakuṇḍalayugalenāmbā
karṇadvayamapi bhūṣayati॥
kalye budhyati mama jananī
3. pātre bhojanamānayati mām
aṅke dṛḍhamupaveśayati।
pātre bhojanamānayati mām
aṅke dṛḍhamupaveśayati।
tatkaranirmitamannagrāsaṃ
māmakavadane sthāpayati॥
kalye budhyati mama jananī
4. kākakathāṃ māṃ śrāvayati sā
śaunakakathayā bhāyayati।
śrutvā roditumudyukte mayi
gaṇḍe cumbanamarpayati॥
Word to Word Meaning
1. kalye - in the morning
budhyati - wakes up
mama - my
jananī - mother
paścāt - then
mām - me
api - also
bodhayati - wakes me up
uṣnajalena - with hot (warm) water
āplāvayati – bathes
navavasanaṃ - new cloth
sā - she
paridhārayati – dresses me up
2. phāle - on the forehead
tilakaṃ - tilak
dhārayati - puts on
punaḥ - again/ then
akṣṇoḥ - in the two eyes
añjanaṃ - collyrium
ālikhati - applies
sundarakuṇḍalayugalena - with two beautiful ear-rings (kundalas)
karṇadvayam - two (both) ears
api - also
bhūṣayati - ornaments (verb)
3. pātre - in a vessel
bhojanaṃ - food
ānayati - brings
mām - me
aṅke - on the lap
dṛḍhaṃ - strongly, forcefully
upaveśayati - seats (makes me sit)
tatkaranirmitaṃ - made (cooked) by her own hands
annagrāsaṃ - balls of food
māmakavadane - in my mouth
sthāpayati - places (puts)
4. kākakathāṃ - story of crow
māṃ - me
śrāvayati - makes hear
sā - she
śaunakakathayā - with the story of dog
bhāyayati - frightens
śrutvā - having heard (hearing)
roditum - to cry
udyukte - when ready (about to)
mayi - me
gaṇḍe - on the cheek
cumbanam - kiss
arpayati - gives
0 Comments
Please do not enter any spam link in the comment box.