Ticker

Welcome to Jayatu Samskrutam

Header Ads Widget

संस्कृतेन सम्भाषणं कुरु

 संस्कृतेन सम्भाषणं कुरु

                         (Samskrutena Sambhashanam kuru)




संस्कृतेन सम्भाषणं कुरुऽऽ, जीवनस्य परिवर्तनं कुरु

यत्र यत्र गच्छसि पश्य तत्र संस्कृतं
संस्कृते: संरक्षणं कुरुऽऽ १॥


जीवनस्य लक्ष्यमस्ति किम् ?
जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम्
स्फूर्तिरस्ति, तत्र प्रीतिरस्ति
स्फूर्तिरस्ति, प्रीतिरस्ति संस्कृतस्य वर्धने
जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं
समर्पयाम संस्कृताय जीवनम्ऽऽ २॥


जागृयाम वयं प्रेरयाम
जागृयाम प्रेरयाम सर्वहिन्दुसोदरान्
सम्पिबाम वयं पाययाम
सम्पिबाम पाययाम संस्कृतामृतं सदा
देशहितचिन्तनं विना यस्य जीवनम्
व्यर्थमेव तस्य गर्ह्यजीवनम्ऽऽ ३॥


ऐक्यमस्तु अचलबुद्धिरस्तुव्व्
ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम्
धीरतास्तु नैव भीतिरस्तु
धीरतास्त्वभीतिरस्तु मास्तु उदासीनता
मातृभूमिसेवनं दीनदलितरक्षणं

संस्कृतप्रचार एव जीवनम्ऽऽ ४॥

                            

                                    - श्री वेङ्कटरमणमुच्चिन्नाय:






Post a Comment

0 Comments