Ticker

Welcome to Jayatu Samskrutam

Header Ads Widget

सूर्यः उदयं गच्छति संस्कृतगीतम्

 सूर्यः उदयं गच्छति  संस्कृतगीतम्




सूर्यः उदयं गच्छति । चन्द्रः अस्तं गच्छति ।
Sooryaha Udayam Gachhathi । Chndraha Astham Gachhathi ।

Lyrics with English meaning

प्रभातवर्णनम्


सूर्यः उदयं गच्छति 

Sun goes out to rise

चन्द्रः अस्तं गच्छति।

Moon settles down

परितो भवति प्रकाशः

Light spreads all around

तमसो भवति विनाशः १॥

gentle wind blows


मन्दं चलति समीरः

the fragrance spreads slowly

मधुपो भवति अधीरः

Buds bloom into flowers

कलिका-वृन्दं विकसति

Vines spread out gracefully

लतिका-वृन्दं विलसति २॥

Buds bloom into flowers



निद्रा तन्द्रा भग्ना

People get up from sleep

जनता कर्मणि लग्ना

And get ready to live their day

सकले नव उल्लासः

A new enthusiasm everywhere

वदने वदने हासः ३॥

Smile and happiness on every face


पथि पथि जन-सञ्चारः

People walking on streets

नूपुर-नव-झङ्कारः

Sound of their steps

विटपे खग-कुल-रावः

Birds chirping on trees

चरितुं चलिता गावः ४॥

Cows going in search of food



हस्ते हस्ते पत्रं

Books/papers in every hand

वदने वदने चायम्

Prayer with devotion on every face…

खेलति बालक-वृदं

Children playing in groups

गीतं गायं गायम् ५॥

Singing songs and enjoying



prabhātavarṇanam .


sūryaḥ udayaṁ gacchati

candraḥ astaṁ gacchati.

paritō bhavati prakāśaḥ

tamasō bhavati vināśaḥ .. 1..



mandaṁ calati samīraḥ

madhupō bhavati adhīraḥ .

kalikā-vr̥ndaṁ vikasati

latikā-vr̥ndaṁ vilasati .. 2..



nidrā tandrā bhagnā

janatā karmaṇi lagnā .

sakalē nava ullāsaḥ

vadanē vadanē hāsaḥ .. 3..



pathi pathi jana-sañcāraḥ

nūpura-nava-jhaṅkāraḥ .

viṭapē khaga-kula-rāvaḥ

carituṁ calitā gāvaḥ .. 4..



hastē hastē patraṁ

vadanē vadanē cāyam .

khēlati bālaka-vr̥daṁ

gītaṁ gāyaṁ gāyam .. 5..



Post a Comment

0 Comments