सूर्यः उदयं गच्छति संस्कृतगीतम्
प्रभातवर्णनम् ।
सूर्यः उदयं गच्छति
Sun goes out to rise
चन्द्रः अस्तं गच्छति।
Moon settles down
परितो भवति प्रकाशः
Light spreads all around
तमसो भवति विनाशः ॥ १॥
gentle wind blows
मन्दं चलति समीरः
the fragrance spreads slowly
मधुपो भवति अधीरः ।
Buds bloom into flowers
कलिका-वृन्दं विकसति
Vines spread out gracefully
लतिका-वृन्दं विलसति ॥ २॥
Buds bloom into flowers
निद्रा तन्द्रा भग्ना
People get up from sleep
जनता कर्मणि लग्ना ।
And get ready to live their day
सकले नव उल्लासः
A new enthusiasm everywhere
वदने वदने हासः ॥ ३॥
Smile and happiness on every face
पथि पथि जन-सञ्चारः
People walking on streets
नूपुर-नव-झङ्कारः ।
Sound of their steps
विटपे खग-कुल-रावः
Birds chirping on trees
चरितुं चलिता गावः ॥ ४॥
Cows going in search of food
हस्ते हस्ते पत्रं
Books/papers in every hand
वदने वदने चायम् ।
Prayer with devotion on every face…
खेलति बालक-वृदं
Children playing in groups
गीतं गायं गायम् ॥ ५॥
Singing songs and enjoying
prabhātavarṇanam .
sūryaḥ udayaṁ gacchati
candraḥ astaṁ gacchati.
paritō bhavati prakāśaḥ
tamasō bhavati vināśaḥ .. 1..
mandaṁ calati samīraḥ
madhupō bhavati adhīraḥ .
kalikā-vr̥ndaṁ vikasati
latikā-vr̥ndaṁ vilasati .. 2..
nidrā tandrā bhagnā
janatā karmaṇi lagnā .
sakalē nava ullāsaḥ
vadanē vadanē hāsaḥ .. 3..
pathi pathi jana-sañcāraḥ
nūpura-nava-jhaṅkāraḥ .
viṭapē khaga-kula-rāvaḥ
carituṁ calitā gāvaḥ .. 4..
hastē hastē patraṁ
vadanē vadanē cāyam .
khēlati bālaka-vr̥daṁ
gītaṁ gāyaṁ gāyam .. 5..
0 Comments
Please do not enter any spam link in the comment box.